Declension table of ?supratarā

Deva

FeminineSingularDualPlural
Nominativesupratarā supratare supratarāḥ
Vocativesupratare supratare supratarāḥ
Accusativesupratarām supratare supratarāḥ
Instrumentalsupratarayā supratarābhyām supratarābhiḥ
Dativesupratarāyai supratarābhyām supratarābhyaḥ
Ablativesupratarāyāḥ supratarābhyām supratarābhyaḥ
Genitivesupratarāyāḥ supratarayoḥ supratarāṇām
Locativesupratarāyām supratarayoḥ supratarāsu

Adverb -suprataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria