Declension table of ?supratara

Deva

NeuterSingularDualPlural
Nominativesuprataram supratare supratarāṇi
Vocativesupratara supratare supratarāṇi
Accusativesuprataram supratare supratarāṇi
Instrumentalsupratareṇa supratarābhyām suprataraiḥ
Dativesupratarāya supratarābhyām supratarebhyaḥ
Ablativesupratarāt supratarābhyām supratarebhyaḥ
Genitivesupratarasya supratarayoḥ supratarāṇām
Locativesupratare supratarayoḥ supratareṣu

Compound supratara -

Adverb -suprataram -supratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria