Declension table of ?supratāra

Deva

NeuterSingularDualPlural
Nominativesupratāram supratāre supratārāṇi
Vocativesupratāra supratāre supratārāṇi
Accusativesupratāram supratāre supratārāṇi
Instrumentalsupratāreṇa supratārābhyām supratāraiḥ
Dativesupratārāya supratārābhyām supratārebhyaḥ
Ablativesupratārāt supratārābhyām supratārebhyaḥ
Genitivesupratārasya supratārayoḥ supratārāṇām
Locativesupratāre supratārayoḥ supratāreṣu

Compound supratāra -

Adverb -supratāram -supratārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria