Declension table of ?suprasū

Deva

FeminineSingularDualPlural
Nominativesuprasūḥ suprasuvau suprasuvaḥ
Vocativesuprasūḥ suprasu suprasuvau suprasuvaḥ
Accusativesuprasuvam suprasuvau suprasuvaḥ
Instrumentalsuprasuvā suprasūbhyām suprasūbhiḥ
Dativesuprasuvai suprasuve suprasūbhyām suprasūbhyaḥ
Ablativesuprasuvāḥ suprasuvaḥ suprasūbhyām suprasūbhyaḥ
Genitivesuprasuvāḥ suprasuvaḥ suprasuvoḥ suprasūnām suprasuvām
Locativesuprasuvi suprasuvām suprasuvoḥ suprasūṣu

Compound suprasū -

Adverb -suprasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria