Declension table of ?suprasanna

Deva

NeuterSingularDualPlural
Nominativesuprasannam suprasanne suprasannāni
Vocativesuprasanna suprasanne suprasannāni
Accusativesuprasannam suprasanne suprasannāni
Instrumentalsuprasannena suprasannābhyām suprasannaiḥ
Dativesuprasannāya suprasannābhyām suprasannebhyaḥ
Ablativesuprasannāt suprasannābhyām suprasannebhyaḥ
Genitivesuprasannasya suprasannayoḥ suprasannānām
Locativesuprasanne suprasannayoḥ suprasanneṣu

Compound suprasanna -

Adverb -suprasannam -suprasannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria