Declension table of ?suprasanna

Deva

MasculineSingularDualPlural
Nominativesuprasannaḥ suprasannau suprasannāḥ
Vocativesuprasanna suprasannau suprasannāḥ
Accusativesuprasannam suprasannau suprasannān
Instrumentalsuprasannena suprasannābhyām suprasannaiḥ suprasannebhiḥ
Dativesuprasannāya suprasannābhyām suprasannebhyaḥ
Ablativesuprasannāt suprasannābhyām suprasannebhyaḥ
Genitivesuprasannasya suprasannayoḥ suprasannānām
Locativesuprasanne suprasannayoḥ suprasanneṣu

Compound suprasanna -

Adverb -suprasannam -suprasannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria