Declension table of ?suprasāritā

Deva

FeminineSingularDualPlural
Nominativesuprasāritā suprasārite suprasāritāḥ
Vocativesuprasārite suprasārite suprasāritāḥ
Accusativesuprasāritām suprasārite suprasāritāḥ
Instrumentalsuprasāritayā suprasāritābhyām suprasāritābhiḥ
Dativesuprasāritāyai suprasāritābhyām suprasāritābhyaḥ
Ablativesuprasāritāyāḥ suprasāritābhyām suprasāritābhyaḥ
Genitivesuprasāritāyāḥ suprasāritayoḥ suprasāritānām
Locativesuprasāritāyām suprasāritayoḥ suprasāritāsu

Adverb -suprasāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria