Declension table of ?suprasārita

Deva

MasculineSingularDualPlural
Nominativesuprasāritaḥ suprasāritau suprasāritāḥ
Vocativesuprasārita suprasāritau suprasāritāḥ
Accusativesuprasāritam suprasāritau suprasāritān
Instrumentalsuprasāritena suprasāritābhyām suprasāritaiḥ suprasāritebhiḥ
Dativesuprasāritāya suprasāritābhyām suprasāritebhyaḥ
Ablativesuprasāritāt suprasāritābhyām suprasāritebhyaḥ
Genitivesuprasāritasya suprasāritayoḥ suprasāritānām
Locativesuprasārite suprasāritayoḥ suprasāriteṣu

Compound suprasārita -

Adverb -suprasāritam -suprasāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria