Declension table of ?suprasādhitā

Deva

FeminineSingularDualPlural
Nominativesuprasādhitā suprasādhite suprasādhitāḥ
Vocativesuprasādhite suprasādhite suprasādhitāḥ
Accusativesuprasādhitām suprasādhite suprasādhitāḥ
Instrumentalsuprasādhitayā suprasādhitābhyām suprasādhitābhiḥ
Dativesuprasādhitāyai suprasādhitābhyām suprasādhitābhyaḥ
Ablativesuprasādhitāyāḥ suprasādhitābhyām suprasādhitābhyaḥ
Genitivesuprasādhitāyāḥ suprasādhitayoḥ suprasādhitānām
Locativesuprasādhitāyām suprasādhitayoḥ suprasādhitāsu

Adverb -suprasādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria