Declension table of ?suprasādhita

Deva

NeuterSingularDualPlural
Nominativesuprasādhitam suprasādhite suprasādhitāni
Vocativesuprasādhita suprasādhite suprasādhitāni
Accusativesuprasādhitam suprasādhite suprasādhitāni
Instrumentalsuprasādhitena suprasādhitābhyām suprasādhitaiḥ
Dativesuprasādhitāya suprasādhitābhyām suprasādhitebhyaḥ
Ablativesuprasādhitāt suprasādhitābhyām suprasādhitebhyaḥ
Genitivesuprasādhitasya suprasādhitayoḥ suprasādhitānām
Locativesuprasādhite suprasādhitayoḥ suprasādhiteṣu

Compound suprasādhita -

Adverb -suprasādhitam -suprasādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria