Declension table of ?suprasādhita

Deva

MasculineSingularDualPlural
Nominativesuprasādhitaḥ suprasādhitau suprasādhitāḥ
Vocativesuprasādhita suprasādhitau suprasādhitāḥ
Accusativesuprasādhitam suprasādhitau suprasādhitān
Instrumentalsuprasādhitena suprasādhitābhyām suprasādhitaiḥ suprasādhitebhiḥ
Dativesuprasādhitāya suprasādhitābhyām suprasādhitebhyaḥ
Ablativesuprasādhitāt suprasādhitābhyām suprasādhitebhyaḥ
Genitivesuprasādhitasya suprasādhitayoḥ suprasādhitānām
Locativesuprasādhite suprasādhitayoḥ suprasādhiteṣu

Compound suprasādhita -

Adverb -suprasādhitam -suprasādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria