Declension table of ?supranṛtta

Deva

NeuterSingularDualPlural
Nominativesupranṛttam supranṛtte supranṛttāni
Vocativesupranṛtta supranṛtte supranṛttāni
Accusativesupranṛttam supranṛtte supranṛttāni
Instrumentalsupranṛttena supranṛttābhyām supranṛttaiḥ
Dativesupranṛttāya supranṛttābhyām supranṛttebhyaḥ
Ablativesupranṛttāt supranṛttābhyām supranṛttebhyaḥ
Genitivesupranṛttasya supranṛttayoḥ supranṛttānām
Locativesupranṛtte supranṛttayoḥ supranṛtteṣu

Compound supranṛtta -

Adverb -supranṛttam -supranṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria