Declension table of ?supramāṇā

Deva

FeminineSingularDualPlural
Nominativesupramāṇā supramāṇe supramāṇāḥ
Vocativesupramāṇe supramāṇe supramāṇāḥ
Accusativesupramāṇām supramāṇe supramāṇāḥ
Instrumentalsupramāṇayā supramāṇābhyām supramāṇābhiḥ
Dativesupramāṇāyai supramāṇābhyām supramāṇābhyaḥ
Ablativesupramāṇāyāḥ supramāṇābhyām supramāṇābhyaḥ
Genitivesupramāṇāyāḥ supramāṇayoḥ supramāṇānām
Locativesupramāṇāyām supramāṇayoḥ supramāṇāsu

Adverb -supramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria