Declension table of ?supramāṇa

Deva

NeuterSingularDualPlural
Nominativesupramāṇam supramāṇe supramāṇāni
Vocativesupramāṇa supramāṇe supramāṇāni
Accusativesupramāṇam supramāṇe supramāṇāni
Instrumentalsupramāṇena supramāṇābhyām supramāṇaiḥ
Dativesupramāṇāya supramāṇābhyām supramāṇebhyaḥ
Ablativesupramāṇāt supramāṇābhyām supramāṇebhyaḥ
Genitivesupramāṇasya supramāṇayoḥ supramāṇānām
Locativesupramāṇe supramāṇayoḥ supramāṇeṣu

Compound supramāṇa -

Adverb -supramāṇam -supramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria