Declension table of ?supramāṇa

Deva

MasculineSingularDualPlural
Nominativesupramāṇaḥ supramāṇau supramāṇāḥ
Vocativesupramāṇa supramāṇau supramāṇāḥ
Accusativesupramāṇam supramāṇau supramāṇān
Instrumentalsupramāṇena supramāṇābhyām supramāṇaiḥ supramāṇebhiḥ
Dativesupramāṇāya supramāṇābhyām supramāṇebhyaḥ
Ablativesupramāṇāt supramāṇābhyām supramāṇebhyaḥ
Genitivesupramāṇasya supramāṇayoḥ supramāṇānām
Locativesupramāṇe supramāṇayoḥ supramāṇeṣu

Compound supramāṇa -

Adverb -supramāṇam -supramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria