Declension table of ?suprakāśā

Deva

FeminineSingularDualPlural
Nominativesuprakāśā suprakāśe suprakāśāḥ
Vocativesuprakāśe suprakāśe suprakāśāḥ
Accusativesuprakāśām suprakāśe suprakāśāḥ
Instrumentalsuprakāśayā suprakāśābhyām suprakāśābhiḥ
Dativesuprakāśāyai suprakāśābhyām suprakāśābhyaḥ
Ablativesuprakāśāyāḥ suprakāśābhyām suprakāśābhyaḥ
Genitivesuprakāśāyāḥ suprakāśayoḥ suprakāśānām
Locativesuprakāśāyām suprakāśayoḥ suprakāśāsu

Adverb -suprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria