Declension table of ?suprakāśa

Deva

MasculineSingularDualPlural
Nominativesuprakāśaḥ suprakāśau suprakāśāḥ
Vocativesuprakāśa suprakāśau suprakāśāḥ
Accusativesuprakāśam suprakāśau suprakāśān
Instrumentalsuprakāśena suprakāśābhyām suprakāśaiḥ suprakāśebhiḥ
Dativesuprakāśāya suprakāśābhyām suprakāśebhyaḥ
Ablativesuprakāśāt suprakāśābhyām suprakāśebhyaḥ
Genitivesuprakāśasya suprakāśayoḥ suprakāśānām
Locativesuprakāśe suprakāśayoḥ suprakāśeṣu

Compound suprakāśa -

Adverb -suprakāśam -suprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria