Declension table of ?suprajñāna

Deva

NeuterSingularDualPlural
Nominativesuprajñānam suprajñāne suprajñānāni
Vocativesuprajñāna suprajñāne suprajñānāni
Accusativesuprajñānam suprajñāne suprajñānāni
Instrumentalsuprajñānena suprajñānābhyām suprajñānaiḥ
Dativesuprajñānāya suprajñānābhyām suprajñānebhyaḥ
Ablativesuprajñānāt suprajñānābhyām suprajñānebhyaḥ
Genitivesuprajñānasya suprajñānayoḥ suprajñānānām
Locativesuprajñāne suprajñānayoḥ suprajñāneṣu

Compound suprajñāna -

Adverb -suprajñānam -suprajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria