Declension table of ?suprajñā

Deva

FeminineSingularDualPlural
Nominativesuprajñā suprajñe suprajñāḥ
Vocativesuprajñe suprajñe suprajñāḥ
Accusativesuprajñām suprajñe suprajñāḥ
Instrumentalsuprajñayā suprajñābhyām suprajñābhiḥ
Dativesuprajñāyai suprajñābhyām suprajñābhyaḥ
Ablativesuprajñāyāḥ suprajñābhyām suprajñābhyaḥ
Genitivesuprajñāyāḥ suprajñayoḥ suprajñānām
Locativesuprajñāyām suprajñayoḥ suprajñāsu

Adverb -suprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria