Declension table of ?suprajña

Deva

MasculineSingularDualPlural
Nominativesuprajñaḥ suprajñau suprajñāḥ
Vocativesuprajña suprajñau suprajñāḥ
Accusativesuprajñam suprajñau suprajñān
Instrumentalsuprajñena suprajñābhyām suprajñaiḥ suprajñebhiḥ
Dativesuprajñāya suprajñābhyām suprajñebhyaḥ
Ablativesuprajñāt suprajñābhyām suprajñebhyaḥ
Genitivesuprajñasya suprajñayoḥ suprajñānām
Locativesuprajñe suprajñayoḥ suprajñeṣu

Compound suprajña -

Adverb -suprajñam -suprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria