Declension table of ?suprajastva

Deva

NeuterSingularDualPlural
Nominativesuprajastvam suprajastve suprajastvāni
Vocativesuprajastva suprajastve suprajastvāni
Accusativesuprajastvam suprajastve suprajastvāni
Instrumentalsuprajastvena suprajastvābhyām suprajastvaiḥ
Dativesuprajastvāya suprajastvābhyām suprajastvebhyaḥ
Ablativesuprajastvāt suprajastvābhyām suprajastvebhyaḥ
Genitivesuprajastvasya suprajastvayoḥ suprajastvānām
Locativesuprajastve suprajastvayoḥ suprajastveṣu

Compound suprajastva -

Adverb -suprajastvam -suprajastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria