Declension table of ?suprajāvatā

Deva

FeminineSingularDualPlural
Nominativesuprajāvatā suprajāvate suprajāvatāḥ
Vocativesuprajāvate suprajāvate suprajāvatāḥ
Accusativesuprajāvatām suprajāvate suprajāvatāḥ
Instrumentalsuprajāvatayā suprajāvatābhyām suprajāvatābhiḥ
Dativesuprajāvatāyai suprajāvatābhyām suprajāvatābhyaḥ
Ablativesuprajāvatāyāḥ suprajāvatābhyām suprajāvatābhyaḥ
Genitivesuprajāvatāyāḥ suprajāvatayoḥ suprajāvatānām
Locativesuprajāvatāyām suprajāvatayoḥ suprajāvatāsu

Adverb -suprajāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria