Declension table of ?suprajāvat

Deva

NeuterSingularDualPlural
Nominativesuprajāvat suprajāvantī suprajāvatī suprajāvanti
Vocativesuprajāvat suprajāvantī suprajāvatī suprajāvanti
Accusativesuprajāvat suprajāvantī suprajāvatī suprajāvanti
Instrumentalsuprajāvatā suprajāvadbhyām suprajāvadbhiḥ
Dativesuprajāvate suprajāvadbhyām suprajāvadbhyaḥ
Ablativesuprajāvataḥ suprajāvadbhyām suprajāvadbhyaḥ
Genitivesuprajāvataḥ suprajāvatoḥ suprajāvatām
Locativesuprajāvati suprajāvatoḥ suprajāvatsu

Adverb -suprajāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria