Declension table of ?suprajāvat

Deva

MasculineSingularDualPlural
Nominativesuprajāvān suprajāvantau suprajāvantaḥ
Vocativesuprajāvan suprajāvantau suprajāvantaḥ
Accusativesuprajāvantam suprajāvantau suprajāvataḥ
Instrumentalsuprajāvatā suprajāvadbhyām suprajāvadbhiḥ
Dativesuprajāvate suprajāvadbhyām suprajāvadbhyaḥ
Ablativesuprajāvataḥ suprajāvadbhyām suprajāvadbhyaḥ
Genitivesuprajāvataḥ suprajāvatoḥ suprajāvatām
Locativesuprajāvati suprajāvatoḥ suprajāvatsu

Compound suprajāvat -

Adverb -suprajāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria