Declension table of ?suprajāvani

Deva

MasculineSingularDualPlural
Nominativesuprajāvaniḥ suprajāvanī suprajāvanayaḥ
Vocativesuprajāvane suprajāvanī suprajāvanayaḥ
Accusativesuprajāvanim suprajāvanī suprajāvanīn
Instrumentalsuprajāvaninā suprajāvanibhyām suprajāvanibhiḥ
Dativesuprajāvanaye suprajāvanibhyām suprajāvanibhyaḥ
Ablativesuprajāvaneḥ suprajāvanibhyām suprajāvanibhyaḥ
Genitivesuprajāvaneḥ suprajāvanyoḥ suprajāvanīnām
Locativesuprajāvanau suprajāvanyoḥ suprajāvaniṣu

Compound suprajāvani -

Adverb -suprajāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria