Declension table of ?suprajāstva

Deva

NeuterSingularDualPlural
Nominativesuprajāstvam suprajāstve suprajāstvāni
Vocativesuprajāstva suprajāstve suprajāstvāni
Accusativesuprajāstvam suprajāstve suprajāstvāni
Instrumentalsuprajāstvena suprajāstvābhyām suprajāstvaiḥ
Dativesuprajāstvāya suprajāstvābhyām suprajāstvebhyaḥ
Ablativesuprajāstvāt suprajāstvābhyām suprajāstvebhyaḥ
Genitivesuprajāstvasya suprajāstvayoḥ suprajāstvānām
Locativesuprajāstve suprajāstvayoḥ suprajāstveṣu

Compound suprajāstva -

Adverb -suprajāstvam -suprajāstvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria