Declension table of ?suprajāpati

Deva

MasculineSingularDualPlural
Nominativesuprajāpatiḥ suprajāpatī suprajāpatayaḥ
Vocativesuprajāpate suprajāpatī suprajāpatayaḥ
Accusativesuprajāpatim suprajāpatī suprajāpatīn
Instrumentalsuprajāpatinā suprajāpatibhyām suprajāpatibhiḥ
Dativesuprajāpataye suprajāpatibhyām suprajāpatibhyaḥ
Ablativesuprajāpateḥ suprajāpatibhyām suprajāpatibhyaḥ
Genitivesuprajāpateḥ suprajāpatyoḥ suprajāpatīnām
Locativesuprajāpatau suprajāpatyoḥ suprajāpatiṣu

Compound suprajāpati -

Adverb -suprajāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria