Declension table of ?supradhṛṣyā

Deva

FeminineSingularDualPlural
Nominativesupradhṛṣyā supradhṛṣye supradhṛṣyāḥ
Vocativesupradhṛṣye supradhṛṣye supradhṛṣyāḥ
Accusativesupradhṛṣyām supradhṛṣye supradhṛṣyāḥ
Instrumentalsupradhṛṣyayā supradhṛṣyābhyām supradhṛṣyābhiḥ
Dativesupradhṛṣyāyai supradhṛṣyābhyām supradhṛṣyābhyaḥ
Ablativesupradhṛṣyāyāḥ supradhṛṣyābhyām supradhṛṣyābhyaḥ
Genitivesupradhṛṣyāyāḥ supradhṛṣyayoḥ supradhṛṣyāṇām
Locativesupradhṛṣyāyām supradhṛṣyayoḥ supradhṛṣyāsu

Adverb -supradhṛṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria