Declension table of ?supradhṛṣya

Deva

NeuterSingularDualPlural
Nominativesupradhṛṣyam supradhṛṣye supradhṛṣyāṇi
Vocativesupradhṛṣya supradhṛṣye supradhṛṣyāṇi
Accusativesupradhṛṣyam supradhṛṣye supradhṛṣyāṇi
Instrumentalsupradhṛṣyeṇa supradhṛṣyābhyām supradhṛṣyaiḥ
Dativesupradhṛṣyāya supradhṛṣyābhyām supradhṛṣyebhyaḥ
Ablativesupradhṛṣyāt supradhṛṣyābhyām supradhṛṣyebhyaḥ
Genitivesupradhṛṣyasya supradhṛṣyayoḥ supradhṛṣyāṇām
Locativesupradhṛṣye supradhṛṣyayoḥ supradhṛṣyeṣu

Compound supradhṛṣya -

Adverb -supradhṛṣyam -supradhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria