Declension table of ?supradhṛṣya

Deva

MasculineSingularDualPlural
Nominativesupradhṛṣyaḥ supradhṛṣyau supradhṛṣyāḥ
Vocativesupradhṛṣya supradhṛṣyau supradhṛṣyāḥ
Accusativesupradhṛṣyam supradhṛṣyau supradhṛṣyān
Instrumentalsupradhṛṣyeṇa supradhṛṣyābhyām supradhṛṣyaiḥ supradhṛṣyebhiḥ
Dativesupradhṛṣyāya supradhṛṣyābhyām supradhṛṣyebhyaḥ
Ablativesupradhṛṣyāt supradhṛṣyābhyām supradhṛṣyebhyaḥ
Genitivesupradhṛṣyasya supradhṛṣyayoḥ supradhṛṣyāṇām
Locativesupradhṛṣye supradhṛṣyayoḥ supradhṛṣyeṣu

Compound supradhṛṣya -

Adverb -supradhṛṣyam -supradhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria