Declension table of ?suprabhedapratiṣṭhātantra

Deva

NeuterSingularDualPlural
Nominativesuprabhedapratiṣṭhātantram suprabhedapratiṣṭhātantre suprabhedapratiṣṭhātantrāṇi
Vocativesuprabhedapratiṣṭhātantra suprabhedapratiṣṭhātantre suprabhedapratiṣṭhātantrāṇi
Accusativesuprabhedapratiṣṭhātantram suprabhedapratiṣṭhātantre suprabhedapratiṣṭhātantrāṇi
Instrumentalsuprabhedapratiṣṭhātantreṇa suprabhedapratiṣṭhātantrābhyām suprabhedapratiṣṭhātantraiḥ
Dativesuprabhedapratiṣṭhātantrāya suprabhedapratiṣṭhātantrābhyām suprabhedapratiṣṭhātantrebhyaḥ
Ablativesuprabhedapratiṣṭhātantrāt suprabhedapratiṣṭhātantrābhyām suprabhedapratiṣṭhātantrebhyaḥ
Genitivesuprabhedapratiṣṭhātantrasya suprabhedapratiṣṭhātantrayoḥ suprabhedapratiṣṭhātantrāṇām
Locativesuprabhedapratiṣṭhātantre suprabhedapratiṣṭhātantrayoḥ suprabhedapratiṣṭhātantreṣu

Compound suprabhedapratiṣṭhātantra -

Adverb -suprabhedapratiṣṭhātantram -suprabhedapratiṣṭhātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria