Declension table of ?suprabhapura

Deva

NeuterSingularDualPlural
Nominativesuprabhapuram suprabhapure suprabhapurāṇi
Vocativesuprabhapura suprabhapure suprabhapurāṇi
Accusativesuprabhapuram suprabhapure suprabhapurāṇi
Instrumentalsuprabhapureṇa suprabhapurābhyām suprabhapuraiḥ
Dativesuprabhapurāya suprabhapurābhyām suprabhapurebhyaḥ
Ablativesuprabhapurāt suprabhapurābhyām suprabhapurebhyaḥ
Genitivesuprabhapurasya suprabhapurayoḥ suprabhapurāṇām
Locativesuprabhapure suprabhapurayoḥ suprabhapureṣu

Compound suprabhapura -

Adverb -suprabhapuram -suprabhapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria