Declension table of ?suprabhāva

Deva

MasculineSingularDualPlural
Nominativesuprabhāvaḥ suprabhāvau suprabhāvāḥ
Vocativesuprabhāva suprabhāvau suprabhāvāḥ
Accusativesuprabhāvam suprabhāvau suprabhāvān
Instrumentalsuprabhāveṇa suprabhāvābhyām suprabhāvaiḥ suprabhāvebhiḥ
Dativesuprabhāvāya suprabhāvābhyām suprabhāvebhyaḥ
Ablativesuprabhāvāt suprabhāvābhyām suprabhāvebhyaḥ
Genitivesuprabhāvasya suprabhāvayoḥ suprabhāvāṇām
Locativesuprabhāve suprabhāvayoḥ suprabhāveṣu

Compound suprabhāva -

Adverb -suprabhāvam -suprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria