Declension table of ?suprāñc

Deva

MasculineSingularDualPlural
Nominativesuprāṅ suprāñcau suprāñcaḥ
Vocativesuprāṅ suprāñcau suprāñcaḥ
Accusativesuprāñcam suprāñcau suprāñcaḥ
Instrumentalsuprāñcā suprāṅbhyām suprāṅbhiḥ
Dativesuprāñce suprāṅbhyām suprāṅbhyaḥ
Ablativesuprāñcaḥ suprāṅbhyām suprāṅbhyaḥ
Genitivesuprāñcaḥ suprāñcoḥ suprāñcām
Locativesuprāñci suprāñcoḥ suprāṅsu

Compound suprāṅ -

Adverb -suprāṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria