Declension table of ?suprāyaṇā

Deva

FeminineSingularDualPlural
Nominativesuprāyaṇā suprāyaṇe suprāyaṇāḥ
Vocativesuprāyaṇe suprāyaṇe suprāyaṇāḥ
Accusativesuprāyaṇām suprāyaṇe suprāyaṇāḥ
Instrumentalsuprāyaṇayā suprāyaṇābhyām suprāyaṇābhiḥ
Dativesuprāyaṇāyai suprāyaṇābhyām suprāyaṇābhyaḥ
Ablativesuprāyaṇāyāḥ suprāyaṇābhyām suprāyaṇābhyaḥ
Genitivesuprāyaṇāyāḥ suprāyaṇayoḥ suprāyaṇānām
Locativesuprāyaṇāyām suprāyaṇayoḥ suprāyaṇāsu

Adverb -suprāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria