Declension table of ?suprāyaṇa

Deva

NeuterSingularDualPlural
Nominativesuprāyaṇam suprāyaṇe suprāyaṇāni
Vocativesuprāyaṇa suprāyaṇe suprāyaṇāni
Accusativesuprāyaṇam suprāyaṇe suprāyaṇāni
Instrumentalsuprāyaṇena suprāyaṇābhyām suprāyaṇaiḥ
Dativesuprāyaṇāya suprāyaṇābhyām suprāyaṇebhyaḥ
Ablativesuprāyaṇāt suprāyaṇābhyām suprāyaṇebhyaḥ
Genitivesuprāyaṇasya suprāyaṇayoḥ suprāyaṇānām
Locativesuprāyaṇe suprāyaṇayoḥ suprāyaṇeṣu

Compound suprāyaṇa -

Adverb -suprāyaṇam -suprāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria