Declension table of ?suprāvya

Deva

NeuterSingularDualPlural
Nominativesuprāvyam suprāvye suprāvyāṇi
Vocativesuprāvya suprāvye suprāvyāṇi
Accusativesuprāvyam suprāvye suprāvyāṇi
Instrumentalsuprāvyeṇa suprāvyābhyām suprāvyaiḥ
Dativesuprāvyāya suprāvyābhyām suprāvyebhyaḥ
Ablativesuprāvyāt suprāvyābhyām suprāvyebhyaḥ
Genitivesuprāvyasya suprāvyayoḥ suprāvyāṇām
Locativesuprāvye suprāvyayoḥ suprāvyeṣu

Compound suprāvya -

Adverb -suprāvyam -suprāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria