Declension table of ?suprāvī

Deva

MasculineSingularDualPlural
Nominativesuprāvīḥ suprāvyā suprāvyaḥ
Vocativesuprāvīḥ suprāvi suprāvyā suprāvyaḥ
Accusativesuprāvyam suprāvyā suprāvyaḥ
Instrumentalsuprāvyā suprāvībhyām suprāvībhiḥ
Dativesuprāvye suprāvībhyām suprāvībhyaḥ
Ablativesuprāvyaḥ suprāvībhyām suprāvībhyaḥ
Genitivesuprāvyaḥ suprāvyoḥ suprāvīṇām
Locativesuprāvyi suprāvyām suprāvyoḥ suprāvīṣu

Compound suprāvi - suprāvī -

Adverb -suprāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria