Declension table of ?suprāvarga

Deva

NeuterSingularDualPlural
Nominativesuprāvargam suprāvarge suprāvargāṇi
Vocativesuprāvarga suprāvarge suprāvargāṇi
Accusativesuprāvargam suprāvarge suprāvargāṇi
Instrumentalsuprāvargeṇa suprāvargābhyām suprāvargaiḥ
Dativesuprāvargāya suprāvargābhyām suprāvargebhyaḥ
Ablativesuprāvargāt suprāvargābhyām suprāvargebhyaḥ
Genitivesuprāvargasya suprāvargayoḥ suprāvargāṇām
Locativesuprāvarge suprāvargayoḥ suprāvargeṣu

Compound suprāvarga -

Adverb -suprāvargam -suprāvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria