Declension table of ?suprāta

Deva

NeuterSingularDualPlural
Nominativesuprātam suprāte suprātāni
Vocativesuprāta suprāte suprātāni
Accusativesuprātam suprāte suprātāni
Instrumentalsuprātena suprātābhyām suprātaiḥ
Dativesuprātāya suprātābhyām suprātebhyaḥ
Ablativesuprātāt suprātābhyām suprātebhyaḥ
Genitivesuprātasya suprātayoḥ suprātānām
Locativesuprāte suprātayoḥ suprāteṣu

Compound suprāta -

Adverb -suprātam -suprātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria