Declension table of ?suprāpya

Deva

NeuterSingularDualPlural
Nominativesuprāpyam suprāpye suprāpyāṇi
Vocativesuprāpya suprāpye suprāpyāṇi
Accusativesuprāpyam suprāpye suprāpyāṇi
Instrumentalsuprāpyeṇa suprāpyābhyām suprāpyaiḥ
Dativesuprāpyāya suprāpyābhyām suprāpyebhyaḥ
Ablativesuprāpyāt suprāpyābhyām suprāpyebhyaḥ
Genitivesuprāpyasya suprāpyayoḥ suprāpyāṇām
Locativesuprāpye suprāpyayoḥ suprāpyeṣu

Compound suprāpya -

Adverb -suprāpyam -suprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria