Declension table of ?suprāpa

Deva

NeuterSingularDualPlural
Nominativesuprāpam suprāpe suprāpāṇi
Vocativesuprāpa suprāpe suprāpāṇi
Accusativesuprāpam suprāpe suprāpāṇi
Instrumentalsuprāpeṇa suprāpābhyām suprāpaiḥ
Dativesuprāpāya suprāpābhyām suprāpebhyaḥ
Ablativesuprāpāt suprāpābhyām suprāpebhyaḥ
Genitivesuprāpasya suprāpayoḥ suprāpāṇām
Locativesuprāpe suprāpayoḥ suprāpeṣu

Compound suprāpa -

Adverb -suprāpam -suprāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria