Declension table of ?suprāpa

Deva

MasculineSingularDualPlural
Nominativesuprāpaḥ suprāpau suprāpāḥ
Vocativesuprāpa suprāpau suprāpāḥ
Accusativesuprāpam suprāpau suprāpān
Instrumentalsuprāpeṇa suprāpābhyām suprāpaiḥ suprāpebhiḥ
Dativesuprāpāya suprāpābhyām suprāpebhyaḥ
Ablativesuprāpāt suprāpābhyām suprāpebhyaḥ
Genitivesuprāpasya suprāpayoḥ suprāpāṇām
Locativesuprāpe suprāpayoḥ suprāpeṣu

Compound suprāpa -

Adverb -suprāpam -suprāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria