Declension table of ?suprākāra

Deva

MasculineSingularDualPlural
Nominativesuprākāraḥ suprākārau suprākārāḥ
Vocativesuprākāra suprākārau suprākārāḥ
Accusativesuprākāram suprākārau suprākārān
Instrumentalsuprākāreṇa suprākārābhyām suprākāraiḥ suprākārebhiḥ
Dativesuprākārāya suprākārābhyām suprākārebhyaḥ
Ablativesuprākārāt suprākārābhyām suprākārebhyaḥ
Genitivesuprākārasya suprākārayoḥ suprākārāṇām
Locativesuprākāre suprākārayoḥ suprākāreṣu

Compound suprākāra -

Adverb -suprākāram -suprākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria