Declension table of ?suprākṛtā

Deva

FeminineSingularDualPlural
Nominativesuprākṛtā suprākṛte suprākṛtāḥ
Vocativesuprākṛte suprākṛte suprākṛtāḥ
Accusativesuprākṛtām suprākṛte suprākṛtāḥ
Instrumentalsuprākṛtayā suprākṛtābhyām suprākṛtābhiḥ
Dativesuprākṛtāyai suprākṛtābhyām suprākṛtābhyaḥ
Ablativesuprākṛtāyāḥ suprākṛtābhyām suprākṛtābhyaḥ
Genitivesuprākṛtāyāḥ suprākṛtayoḥ suprākṛtānām
Locativesuprākṛtāyām suprākṛtayoḥ suprākṛtāsu

Adverb -suprākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria