Declension table of ?suprākṛta

Deva

MasculineSingularDualPlural
Nominativesuprākṛtaḥ suprākṛtau suprākṛtāḥ
Vocativesuprākṛta suprākṛtau suprākṛtāḥ
Accusativesuprākṛtam suprākṛtau suprākṛtān
Instrumentalsuprākṛtena suprākṛtābhyām suprākṛtaiḥ suprākṛtebhiḥ
Dativesuprākṛtāya suprākṛtābhyām suprākṛtebhyaḥ
Ablativesuprākṛtāt suprākṛtābhyām suprākṛtebhyaḥ
Genitivesuprākṛtasya suprākṛtayoḥ suprākṛtānām
Locativesuprākṛte suprākṛtayoḥ suprākṛteṣu

Compound suprākṛta -

Adverb -suprākṛtam -suprākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria