Declension table of ?supis

Deva

NeuterSingularDualPlural
Nominativesupiḥ supiṣī supīṃṣi
Vocativesupiḥ supiṣī supīṃṣi
Accusativesupiḥ supiṣī supīṃṣi
Instrumentalsupiṣā supirbhyām supirbhiḥ
Dativesupiṣe supirbhyām supirbhyaḥ
Ablativesupiṣaḥ supirbhyām supirbhyaḥ
Genitivesupiṣaḥ supiṣoḥ supiṣām
Locativesupiṣi supiṣoḥ supiḥṣu

Compound supis -

Adverb -supis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria