Declension table of ?supīvas

Deva

NeuterSingularDualPlural
Nominativesupīvat supyuṣī supīvāṃsi
Vocativesupīvat supyuṣī supīvāṃsi
Accusativesupīvat supyuṣī supīvāṃsi
Instrumentalsupyuṣā supīvadbhyām supīvadbhiḥ
Dativesupyuṣe supīvadbhyām supīvadbhyaḥ
Ablativesupyuṣaḥ supīvadbhyām supīvadbhyaḥ
Genitivesupyuṣaḥ supyuṣoḥ supyuṣām
Locativesupyuṣi supyuṣoḥ supīvatsu

Compound supīvat -

Adverb -supīvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria