Declension table of ?supīvas

Deva

MasculineSingularDualPlural
Nominativesupīvān supīvāṃsau supīvāṃsaḥ
Vocativesupīvan supīvāṃsau supīvāṃsaḥ
Accusativesupīvāṃsam supīvāṃsau supyuṣaḥ
Instrumentalsupyuṣā supīvadbhyām supīvadbhiḥ
Dativesupyuṣe supīvadbhyām supīvadbhyaḥ
Ablativesupyuṣaḥ supīvadbhyām supīvadbhyaḥ
Genitivesupyuṣaḥ supyuṣoḥ supyuṣām
Locativesupyuṣi supyuṣoḥ supīvatsu

Compound supīvat -

Adverb -supīvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria