Declension table of ?supīvan

Deva

NeuterSingularDualPlural
Nominativesupīva supīvnī supīvanī supīvāni
Vocativesupīvan supīva supīvnī supīvanī supīvāni
Accusativesupīva supīvnī supīvanī supīvāni
Instrumentalsupīvnā supīvabhyām supīvabhiḥ
Dativesupīvne supīvabhyām supīvabhyaḥ
Ablativesupīvnaḥ supīvabhyām supīvabhyaḥ
Genitivesupīvnaḥ supīvnoḥ supīvnām
Locativesupīvni supīvani supīvnoḥ supīvasu

Compound supīva -

Adverb -supīva -supīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria